Declension table of ?pūjyapūjā

Deva

FeminineSingularDualPlural
Nominativepūjyapūjā pūjyapūje pūjyapūjāḥ
Vocativepūjyapūje pūjyapūje pūjyapūjāḥ
Accusativepūjyapūjām pūjyapūje pūjyapūjāḥ
Instrumentalpūjyapūjayā pūjyapūjābhyām pūjyapūjābhiḥ
Dativepūjyapūjāyai pūjyapūjābhyām pūjyapūjābhyaḥ
Ablativepūjyapūjāyāḥ pūjyapūjābhyām pūjyapūjābhyaḥ
Genitivepūjyapūjāyāḥ pūjyapūjayoḥ pūjyapūjānām
Locativepūjyapūjāyām pūjyapūjayoḥ pūjyapūjāsu

Adverb -pūjyapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria