Declension table of ?pūjitapūjakā

Deva

FeminineSingularDualPlural
Nominativepūjitapūjakā pūjitapūjake pūjitapūjakāḥ
Vocativepūjitapūjake pūjitapūjake pūjitapūjakāḥ
Accusativepūjitapūjakām pūjitapūjake pūjitapūjakāḥ
Instrumentalpūjitapūjakayā pūjitapūjakābhyām pūjitapūjakābhiḥ
Dativepūjitapūjakāyai pūjitapūjakābhyām pūjitapūjakābhyaḥ
Ablativepūjitapūjakāyāḥ pūjitapūjakābhyām pūjitapūjakābhyaḥ
Genitivepūjitapūjakāyāḥ pūjitapūjakayoḥ pūjitapūjakānām
Locativepūjitapūjakāyām pūjitapūjakayoḥ pūjitapūjakāsu

Adverb -pūjitapūjakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria