Declension table of ?pūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativepūjāpaddhatiḥ pūjāpaddhatī pūjāpaddhatayaḥ
Vocativepūjāpaddhate pūjāpaddhatī pūjāpaddhatayaḥ
Accusativepūjāpaddhatim pūjāpaddhatī pūjāpaddhatīḥ
Instrumentalpūjāpaddhatyā pūjāpaddhatibhyām pūjāpaddhatibhiḥ
Dativepūjāpaddhatyai pūjāpaddhataye pūjāpaddhatibhyām pūjāpaddhatibhyaḥ
Ablativepūjāpaddhatyāḥ pūjāpaddhateḥ pūjāpaddhatibhyām pūjāpaddhatibhyaḥ
Genitivepūjāpaddhatyāḥ pūjāpaddhateḥ pūjāpaddhatyoḥ pūjāpaddhatīnām
Locativepūjāpaddhatyām pūjāpaddhatau pūjāpaddhatyoḥ pūjāpaddhatiṣu

Compound pūjāpaddhati -

Adverb -pūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria