Declension table of ?pūjākarman

Deva

NeuterSingularDualPlural
Nominativepūjākarma pūjākarmaṇī pūjākarmāṇi
Vocativepūjākarman pūjākarma pūjākarmaṇī pūjākarmāṇi
Accusativepūjākarma pūjākarmaṇī pūjākarmāṇi
Instrumentalpūjākarmaṇā pūjākarmabhyām pūjākarmabhiḥ
Dativepūjākarmaṇe pūjākarmabhyām pūjākarmabhyaḥ
Ablativepūjākarmaṇaḥ pūjākarmabhyām pūjākarmabhyaḥ
Genitivepūjākarmaṇaḥ pūjākarmaṇoḥ pūjākarmaṇām
Locativepūjākarmaṇi pūjākarmaṇoḥ pūjākarmasu

Compound pūjākarma -

Adverb -pūjākarma -pūjākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria