Declension table of ?pūjākara

Deva

NeuterSingularDualPlural
Nominativepūjākaram pūjākare pūjākarāṇi
Vocativepūjākara pūjākare pūjākarāṇi
Accusativepūjākaram pūjākare pūjākarāṇi
Instrumentalpūjākareṇa pūjākarābhyām pūjākaraiḥ
Dativepūjākarāya pūjākarābhyām pūjākarebhyaḥ
Ablativepūjākarāt pūjākarābhyām pūjākarebhyaḥ
Genitivepūjākarasya pūjākarayoḥ pūjākarāṇām
Locativepūjākare pūjākarayoḥ pūjākareṣu

Compound pūjākara -

Adverb -pūjākaram -pūjākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria