Declension table of ?pūjākāṇḍa

Deva

NeuterSingularDualPlural
Nominativepūjākāṇḍam pūjākāṇḍe pūjākāṇḍāni
Vocativepūjākāṇḍa pūjākāṇḍe pūjākāṇḍāni
Accusativepūjākāṇḍam pūjākāṇḍe pūjākāṇḍāni
Instrumentalpūjākāṇḍena pūjākāṇḍābhyām pūjākāṇḍaiḥ
Dativepūjākāṇḍāya pūjākāṇḍābhyām pūjākāṇḍebhyaḥ
Ablativepūjākāṇḍāt pūjākāṇḍābhyām pūjākāṇḍebhyaḥ
Genitivepūjākāṇḍasya pūjākāṇḍayoḥ pūjākāṇḍānām
Locativepūjākāṇḍe pūjākāṇḍayoḥ pūjākāṇḍeṣu

Compound pūjākāṇḍa -

Adverb -pūjākāṇḍam -pūjākāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria