Declension table of ?pūgapīṭha

Deva

NeuterSingularDualPlural
Nominativepūgapīṭham pūgapīṭhe pūgapīṭhāni
Vocativepūgapīṭha pūgapīṭhe pūgapīṭhāni
Accusativepūgapīṭham pūgapīṭhe pūgapīṭhāni
Instrumentalpūgapīṭhena pūgapīṭhābhyām pūgapīṭhaiḥ
Dativepūgapīṭhāya pūgapīṭhābhyām pūgapīṭhebhyaḥ
Ablativepūgapīṭhāt pūgapīṭhābhyām pūgapīṭhebhyaḥ
Genitivepūgapīṭhasya pūgapīṭhayoḥ pūgapīṭhānām
Locativepūgapīṭhe pūgapīṭhayoḥ pūgapīṭheṣu

Compound pūgapīṭha -

Adverb -pūgapīṭham -pūgapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria