Declension table of ?pūgaphala

Deva

NeuterSingularDualPlural
Nominativepūgaphalam pūgaphale pūgaphalāni
Vocativepūgaphala pūgaphale pūgaphalāni
Accusativepūgaphalam pūgaphale pūgaphalāni
Instrumentalpūgaphalena pūgaphalābhyām pūgaphalaiḥ
Dativepūgaphalāya pūgaphalābhyām pūgaphalebhyaḥ
Ablativepūgaphalāt pūgaphalābhyām pūgaphalebhyaḥ
Genitivepūgaphalasya pūgaphalayoḥ pūgaphalānām
Locativepūgaphale pūgaphalayoḥ pūgaphaleṣu

Compound pūgaphala -

Adverb -pūgaphalam -pūgaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria