Declension table of ?pūṣaṇvatā

Deva

FeminineSingularDualPlural
Nominativepūṣaṇvatā pūṣaṇvate pūṣaṇvatāḥ
Vocativepūṣaṇvate pūṣaṇvate pūṣaṇvatāḥ
Accusativepūṣaṇvatām pūṣaṇvate pūṣaṇvatāḥ
Instrumentalpūṣaṇvatayā pūṣaṇvatābhyām pūṣaṇvatābhiḥ
Dativepūṣaṇvatāyai pūṣaṇvatābhyām pūṣaṇvatābhyaḥ
Ablativepūṣaṇvatāyāḥ pūṣaṇvatābhyām pūṣaṇvatābhyaḥ
Genitivepūṣaṇvatāyāḥ pūṣaṇvatayoḥ pūṣaṇvatānām
Locativepūṣaṇvatāyām pūṣaṇvatayoḥ pūṣaṇvatāsu

Adverb -pūṣaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria