Declension table of ?putrasvīkāranirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeputrasvīkāranirūpaṇam putrasvīkāranirūpaṇe putrasvīkāranirūpaṇāni
Vocativeputrasvīkāranirūpaṇa putrasvīkāranirūpaṇe putrasvīkāranirūpaṇāni
Accusativeputrasvīkāranirūpaṇam putrasvīkāranirūpaṇe putrasvīkāranirūpaṇāni
Instrumentalputrasvīkāranirūpaṇena putrasvīkāranirūpaṇābhyām putrasvīkāranirūpaṇaiḥ
Dativeputrasvīkāranirūpaṇāya putrasvīkāranirūpaṇābhyām putrasvīkāranirūpaṇebhyaḥ
Ablativeputrasvīkāranirūpaṇāt putrasvīkāranirūpaṇābhyām putrasvīkāranirūpaṇebhyaḥ
Genitiveputrasvīkāranirūpaṇasya putrasvīkāranirūpaṇayoḥ putrasvīkāranirūpaṇānām
Locativeputrasvīkāranirūpaṇe putrasvīkāranirūpaṇayoḥ putrasvīkāranirūpaṇeṣu

Compound putrasvīkāranirūpaṇa -

Adverb -putrasvīkāranirūpaṇam -putrasvīkāranirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria