Declension table of ?putrasvīkāranirṇaya

Deva

MasculineSingularDualPlural
Nominativeputrasvīkāranirṇayaḥ putrasvīkāranirṇayau putrasvīkāranirṇayāḥ
Vocativeputrasvīkāranirṇaya putrasvīkāranirṇayau putrasvīkāranirṇayāḥ
Accusativeputrasvīkāranirṇayam putrasvīkāranirṇayau putrasvīkāranirṇayān
Instrumentalputrasvīkāranirṇayena putrasvīkāranirṇayābhyām putrasvīkāranirṇayaiḥ putrasvīkāranirṇayebhiḥ
Dativeputrasvīkāranirṇayāya putrasvīkāranirṇayābhyām putrasvīkāranirṇayebhyaḥ
Ablativeputrasvīkāranirṇayāt putrasvīkāranirṇayābhyām putrasvīkāranirṇayebhyaḥ
Genitiveputrasvīkāranirṇayasya putrasvīkāranirṇayayoḥ putrasvīkāranirṇayānām
Locativeputrasvīkāranirṇaye putrasvīkāranirṇayayoḥ putrasvīkāranirṇayeṣu

Compound putrasvīkāranirṇaya -

Adverb -putrasvīkāranirṇayam -putrasvīkāranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria