Declension table of ?putrakāmyeṣṭi

Deva

FeminineSingularDualPlural
Nominativeputrakāmyeṣṭiḥ putrakāmyeṣṭī putrakāmyeṣṭayaḥ
Vocativeputrakāmyeṣṭe putrakāmyeṣṭī putrakāmyeṣṭayaḥ
Accusativeputrakāmyeṣṭim putrakāmyeṣṭī putrakāmyeṣṭīḥ
Instrumentalputrakāmyeṣṭyā putrakāmyeṣṭibhyām putrakāmyeṣṭibhiḥ
Dativeputrakāmyeṣṭyai putrakāmyeṣṭaye putrakāmyeṣṭibhyām putrakāmyeṣṭibhyaḥ
Ablativeputrakāmyeṣṭyāḥ putrakāmyeṣṭeḥ putrakāmyeṣṭibhyām putrakāmyeṣṭibhyaḥ
Genitiveputrakāmyeṣṭyāḥ putrakāmyeṣṭeḥ putrakāmyeṣṭyoḥ putrakāmyeṣṭīnām
Locativeputrakāmyeṣṭyām putrakāmyeṣṭau putrakāmyeṣṭyoḥ putrakāmyeṣṭiṣu

Compound putrakāmyeṣṭi -

Adverb -putrakāmyeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria