Declension table of ?putrañjīvaka

Deva

MasculineSingularDualPlural
Nominativeputrañjīvakaḥ putrañjīvakau putrañjīvakāḥ
Vocativeputrañjīvaka putrañjīvakau putrañjīvakāḥ
Accusativeputrañjīvakam putrañjīvakau putrañjīvakān
Instrumentalputrañjīvakena putrañjīvakābhyām putrañjīvakaiḥ putrañjīvakebhiḥ
Dativeputrañjīvakāya putrañjīvakābhyām putrañjīvakebhyaḥ
Ablativeputrañjīvakāt putrañjīvakābhyām putrañjīvakebhyaḥ
Genitiveputrañjīvakasya putrañjīvakayoḥ putrañjīvakānām
Locativeputrañjīvake putrañjīvakayoḥ putrañjīvakeṣu

Compound putrañjīvaka -

Adverb -putrañjīvakam -putrañjīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria