Declension table of ?purvaṇīka

Deva

MasculineSingularDualPlural
Nominativepurvaṇīkaḥ purvaṇīkau purvaṇīkāḥ
Vocativepurvaṇīka purvaṇīkau purvaṇīkāḥ
Accusativepurvaṇīkam purvaṇīkau purvaṇīkān
Instrumentalpurvaṇīkena purvaṇīkābhyām purvaṇīkaiḥ purvaṇīkebhiḥ
Dativepurvaṇīkāya purvaṇīkābhyām purvaṇīkebhyaḥ
Ablativepurvaṇīkāt purvaṇīkābhyām purvaṇīkebhyaḥ
Genitivepurvaṇīkasya purvaṇīkayoḥ purvaṇīkānām
Locativepurvaṇīke purvaṇīkayoḥ purvaṇīkeṣu

Compound purvaṇīka -

Adverb -purvaṇīkam -purvaṇīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria