Declension table of ?puruvrata

Deva

MasculineSingularDualPlural
Nominativepuruvrataḥ puruvratau puruvratāḥ
Vocativepuruvrata puruvratau puruvratāḥ
Accusativepuruvratam puruvratau puruvratān
Instrumentalpuruvratena puruvratābhyām puruvrataiḥ puruvratebhiḥ
Dativepuruvratāya puruvratābhyām puruvratebhyaḥ
Ablativepuruvratāt puruvratābhyām puruvratebhyaḥ
Genitivepuruvratasya puruvratayoḥ puruvratānām
Locativepuruvrate puruvratayoḥ puruvrateṣu

Compound puruvrata -

Adverb -puruvratam -puruvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria