Declension table of ?puruvaśa

Deva

MasculineSingularDualPlural
Nominativepuruvaśaḥ puruvaśau puruvaśāḥ
Vocativepuruvaśa puruvaśau puruvaśāḥ
Accusativepuruvaśam puruvaśau puruvaśān
Instrumentalpuruvaśena puruvaśābhyām puruvaśaiḥ puruvaśebhiḥ
Dativepuruvaśāya puruvaśābhyām puruvaśebhyaḥ
Ablativepuruvaśāt puruvaśābhyām puruvaśebhyaḥ
Genitivepuruvaśasya puruvaśayoḥ puruvaśānām
Locativepuruvaśe puruvaśayoḥ puruvaśeṣu

Compound puruvaśa -

Adverb -puruvaśam -puruvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria