Declension table of ?puruvāja

Deva

MasculineSingularDualPlural
Nominativepuruvājaḥ puruvājau puruvājāḥ
Vocativepuruvāja puruvājau puruvājāḥ
Accusativepuruvājam puruvājau puruvājān
Instrumentalpuruvājena puruvājābhyām puruvājaiḥ puruvājebhiḥ
Dativepuruvājāya puruvājābhyām puruvājebhyaḥ
Ablativepuruvājāt puruvājābhyām puruvājebhyaḥ
Genitivepuruvājasya puruvājayoḥ puruvājānām
Locativepuruvāje puruvājayoḥ puruvājeṣu

Compound puruvāja -

Adverb -puruvājam -puruvājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria