Declension table of ?purūvasu

Deva

MasculineSingularDualPlural
Nominativepurūvasuḥ purūvasū purūvasavaḥ
Vocativepurūvaso purūvasū purūvasavaḥ
Accusativepurūvasum purūvasū purūvasūn
Instrumentalpurūvasunā purūvasubhyām purūvasubhiḥ
Dativepurūvasave purūvasubhyām purūvasubhyaḥ
Ablativepurūvasoḥ purūvasubhyām purūvasubhyaḥ
Genitivepurūvasoḥ purūvasvoḥ purūvasūnām
Locativepurūvasau purūvasvoḥ purūvasuṣu

Compound purūvasu -

Adverb -purūvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria