Declension table of ?purunṛmṇa

Deva

NeuterSingularDualPlural
Nominativepurunṛmṇam purunṛmṇe purunṛmṇāni
Vocativepurunṛmṇa purunṛmṇe purunṛmṇāni
Accusativepurunṛmṇam purunṛmṇe purunṛmṇāni
Instrumentalpurunṛmṇena purunṛmṇābhyām purunṛmṇaiḥ
Dativepurunṛmṇāya purunṛmṇābhyām purunṛmṇebhyaḥ
Ablativepurunṛmṇāt purunṛmṇābhyām purunṛmṇebhyaḥ
Genitivepurunṛmṇasya purunṛmṇayoḥ purunṛmṇānām
Locativepurunṛmṇe purunṛmṇayoḥ purunṛmṇeṣu

Compound purunṛmṇa -

Adverb -purunṛmṇam -purunṛmṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria