Declension table of purumīḍha

Deva

MasculineSingularDualPlural
Nominativepurumīḍhaḥ purumīḍhau purumīḍhāḥ
Vocativepurumīḍha purumīḍhau purumīḍhāḥ
Accusativepurumīḍham purumīḍhau purumīḍhān
Instrumentalpurumīḍhena purumīḍhābhyām purumīḍhaiḥ purumīḍhebhiḥ
Dativepurumīḍhāya purumīḍhābhyām purumīḍhebhyaḥ
Ablativepurumīḍhāt purumīḍhābhyām purumīḍhebhyaḥ
Genitivepurumīḍhasya purumīḍhayoḥ purumīḍhānām
Locativepurumīḍhe purumīḍhayoḥ purumīḍheṣu

Compound purumīḍha -

Adverb -purumīḍham -purumīḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria