Declension table of ?purukṛtvan

Deva

NeuterSingularDualPlural
Nominativepurukṛtva purukṛtvnī purukṛtvanī purukṛtvāni
Vocativepurukṛtvan purukṛtva purukṛtvnī purukṛtvanī purukṛtvāni
Accusativepurukṛtva purukṛtvnī purukṛtvanī purukṛtvāni
Instrumentalpurukṛtvanā purukṛtvabhyām purukṛtvabhiḥ
Dativepurukṛtvane purukṛtvabhyām purukṛtvabhyaḥ
Ablativepurukṛtvanaḥ purukṛtvabhyām purukṛtvabhyaḥ
Genitivepurukṛtvanaḥ purukṛtvanoḥ purukṛtvanām
Locativepurukṛtvani purukṛtvanoḥ purukṛtvasu

Compound purukṛtva -

Adverb -purukṛtva -purukṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria