Declension table of ?purukṛtvan

Deva

MasculineSingularDualPlural
Nominativepurukṛtvā purukṛtvānau purukṛtvānaḥ
Vocativepurukṛtvan purukṛtvānau purukṛtvānaḥ
Accusativepurukṛtvānam purukṛtvānau purukṛtvanaḥ
Instrumentalpurukṛtvanā purukṛtvabhyām purukṛtvabhiḥ
Dativepurukṛtvane purukṛtvabhyām purukṛtvabhyaḥ
Ablativepurukṛtvanaḥ purukṛtvabhyām purukṛtvabhyaḥ
Genitivepurukṛtvanaḥ purukṛtvanoḥ purukṛtvanām
Locativepurukṛtvani purukṛtvanoḥ purukṛtvasu

Compound purukṛtva -

Adverb -purukṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria