Declension table of ?purujāta

Deva

MasculineSingularDualPlural
Nominativepurujātaḥ purujātau purujātāḥ
Vocativepurujāta purujātau purujātāḥ
Accusativepurujātam purujātau purujātān
Instrumentalpurujātena purujātābhyām purujātaiḥ purujātebhiḥ
Dativepurujātāya purujātābhyām purujātebhyaḥ
Ablativepurujātāt purujātābhyām purujātebhyaḥ
Genitivepurujātasya purujātayoḥ purujātānām
Locativepurujāte purujātayoḥ purujāteṣu

Compound purujāta -

Adverb -purujātam -purujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria