Declension table of ?puruhuta

Deva

MasculineSingularDualPlural
Nominativepuruhutaḥ puruhutau puruhutāḥ
Vocativepuruhuta puruhutau puruhutāḥ
Accusativepuruhutam puruhutau puruhutān
Instrumentalpuruhutena puruhutābhyām puruhutaiḥ puruhutebhiḥ
Dativepuruhutāya puruhutābhyām puruhutebhyaḥ
Ablativepuruhutāt puruhutābhyām puruhutebhyaḥ
Genitivepuruhutasya puruhutayoḥ puruhutānām
Locativepuruhute puruhutayoḥ puruhuteṣu

Compound puruhuta -

Adverb -puruhutam -puruhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria