Declension table of ?purudhapratīka

Deva

NeuterSingularDualPlural
Nominativepurudhapratīkam purudhapratīke purudhapratīkāni
Vocativepurudhapratīka purudhapratīke purudhapratīkāni
Accusativepurudhapratīkam purudhapratīke purudhapratīkāni
Instrumentalpurudhapratīkena purudhapratīkābhyām purudhapratīkaiḥ
Dativepurudhapratīkāya purudhapratīkābhyām purudhapratīkebhyaḥ
Ablativepurudhapratīkāt purudhapratīkābhyām purudhapratīkebhyaḥ
Genitivepurudhapratīkasya purudhapratīkayoḥ purudhapratīkānām
Locativepurudhapratīke purudhapratīkayoḥ purudhapratīkeṣu

Compound purudhapratīka -

Adverb -purudhapratīkam -purudhapratīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria