Declension table of ?purudhapratīka

Deva

MasculineSingularDualPlural
Nominativepurudhapratīkaḥ purudhapratīkau purudhapratīkāḥ
Vocativepurudhapratīka purudhapratīkau purudhapratīkāḥ
Accusativepurudhapratīkam purudhapratīkau purudhapratīkān
Instrumentalpurudhapratīkena purudhapratīkābhyām purudhapratīkaiḥ purudhapratīkebhiḥ
Dativepurudhapratīkāya purudhapratīkābhyām purudhapratīkebhyaḥ
Ablativepurudhapratīkāt purudhapratīkābhyām purudhapratīkebhyaḥ
Genitivepurudhapratīkasya purudhapratīkayoḥ purudhapratīkānām
Locativepurudhapratīke purudhapratīkayoḥ purudhapratīkeṣu

Compound purudhapratīka -

Adverb -purudhapratīkam -purudhapratīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria