Declension table of ?purudama

Deva

MasculineSingularDualPlural
Nominativepurudamaḥ purudamau purudamāḥ
Vocativepurudama purudamau purudamāḥ
Accusativepurudamam purudamau purudamān
Instrumentalpurudamena purudamābhyām purudamaiḥ purudamebhiḥ
Dativepurudamāya purudamābhyām purudamebhyaḥ
Ablativepurudamāt purudamābhyām purudamebhyaḥ
Genitivepurudamasya purudamayoḥ purudamānām
Locativepurudame purudamayoḥ purudameṣu

Compound purudama -

Adverb -purudamam -purudamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria