Declension table of ?puruṣottamaprakāśakṣetravidhi

Deva

MasculineSingularDualPlural
Nominativepuruṣottamaprakāśakṣetravidhiḥ puruṣottamaprakāśakṣetravidhī puruṣottamaprakāśakṣetravidhayaḥ
Vocativepuruṣottamaprakāśakṣetravidhe puruṣottamaprakāśakṣetravidhī puruṣottamaprakāśakṣetravidhayaḥ
Accusativepuruṣottamaprakāśakṣetravidhim puruṣottamaprakāśakṣetravidhī puruṣottamaprakāśakṣetravidhīn
Instrumentalpuruṣottamaprakāśakṣetravidhinā puruṣottamaprakāśakṣetravidhibhyām puruṣottamaprakāśakṣetravidhibhiḥ
Dativepuruṣottamaprakāśakṣetravidhaye puruṣottamaprakāśakṣetravidhibhyām puruṣottamaprakāśakṣetravidhibhyaḥ
Ablativepuruṣottamaprakāśakṣetravidheḥ puruṣottamaprakāśakṣetravidhibhyām puruṣottamaprakāśakṣetravidhibhyaḥ
Genitivepuruṣottamaprakāśakṣetravidheḥ puruṣottamaprakāśakṣetravidhyoḥ puruṣottamaprakāśakṣetravidhīnām
Locativepuruṣottamaprakāśakṣetravidhau puruṣottamaprakāśakṣetravidhyoḥ puruṣottamaprakāśakṣetravidhiṣu

Compound puruṣottamaprakāśakṣetravidhi -

Adverb -puruṣottamaprakāśakṣetravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria