Declension table of ?puruṣottamakṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativepuruṣottamakṣetramāhātmyam puruṣottamakṣetramāhātmye puruṣottamakṣetramāhātmyāni
Vocativepuruṣottamakṣetramāhātmya puruṣottamakṣetramāhātmye puruṣottamakṣetramāhātmyāni
Accusativepuruṣottamakṣetramāhātmyam puruṣottamakṣetramāhātmye puruṣottamakṣetramāhātmyāni
Instrumentalpuruṣottamakṣetramāhātmyena puruṣottamakṣetramāhātmyābhyām puruṣottamakṣetramāhātmyaiḥ
Dativepuruṣottamakṣetramāhātmyāya puruṣottamakṣetramāhātmyābhyām puruṣottamakṣetramāhātmyebhyaḥ
Ablativepuruṣottamakṣetramāhātmyāt puruṣottamakṣetramāhātmyābhyām puruṣottamakṣetramāhātmyebhyaḥ
Genitivepuruṣottamakṣetramāhātmyasya puruṣottamakṣetramāhātmyayoḥ puruṣottamakṣetramāhātmyānām
Locativepuruṣottamakṣetramāhātmye puruṣottamakṣetramāhātmyayoḥ puruṣottamakṣetramāhātmyeṣu

Compound puruṣottamakṣetramāhātmya -

Adverb -puruṣottamakṣetramāhātmyam -puruṣottamakṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria