Declension table of ?puruṣokti

Deva

FeminineSingularDualPlural
Nominativepuruṣoktiḥ puruṣoktī puruṣoktayaḥ
Vocativepuruṣokte puruṣoktī puruṣoktayaḥ
Accusativepuruṣoktim puruṣoktī puruṣoktīḥ
Instrumentalpuruṣoktyā puruṣoktibhyām puruṣoktibhiḥ
Dativepuruṣoktyai puruṣoktaye puruṣoktibhyām puruṣoktibhyaḥ
Ablativepuruṣoktyāḥ puruṣokteḥ puruṣoktibhyām puruṣoktibhyaḥ
Genitivepuruṣoktyāḥ puruṣokteḥ puruṣoktyoḥ puruṣoktīnām
Locativepuruṣoktyām puruṣoktau puruṣoktyoḥ puruṣoktiṣu

Compound puruṣokti -

Adverb -puruṣokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria