Declension table of ?puruṣeṣita

Deva

MasculineSingularDualPlural
Nominativepuruṣeṣitaḥ puruṣeṣitau puruṣeṣitāḥ
Vocativepuruṣeṣita puruṣeṣitau puruṣeṣitāḥ
Accusativepuruṣeṣitam puruṣeṣitau puruṣeṣitān
Instrumentalpuruṣeṣitena puruṣeṣitābhyām puruṣeṣitaiḥ puruṣeṣitebhiḥ
Dativepuruṣeṣitāya puruṣeṣitābhyām puruṣeṣitebhyaḥ
Ablativepuruṣeṣitāt puruṣeṣitābhyām puruṣeṣitebhyaḥ
Genitivepuruṣeṣitasya puruṣeṣitayoḥ puruṣeṣitānām
Locativepuruṣeṣite puruṣeṣitayoḥ puruṣeṣiteṣu

Compound puruṣeṣita -

Adverb -puruṣeṣitam -puruṣeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria