Declension table of puruṣavyāghra

Deva

MasculineSingularDualPlural
Nominativepuruṣavyāghraḥ puruṣavyāghrau puruṣavyāghrāḥ
Vocativepuruṣavyāghra puruṣavyāghrau puruṣavyāghrāḥ
Accusativepuruṣavyāghram puruṣavyāghrau puruṣavyāghrān
Instrumentalpuruṣavyāghreṇa puruṣavyāghrābhyām puruṣavyāghraiḥ puruṣavyāghrebhiḥ
Dativepuruṣavyāghrāya puruṣavyāghrābhyām puruṣavyāghrebhyaḥ
Ablativepuruṣavyāghrāt puruṣavyāghrābhyām puruṣavyāghrebhyaḥ
Genitivepuruṣavyāghrasya puruṣavyāghrayoḥ puruṣavyāghrāṇām
Locativepuruṣavyāghre puruṣavyāghrayoḥ puruṣavyāghreṣu

Compound puruṣavyāghra -

Adverb -puruṣavyāghram -puruṣavyāghrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria