Declension table of ?puruṣavidha

Deva

NeuterSingularDualPlural
Nominativepuruṣavidham puruṣavidhe puruṣavidhāni
Vocativepuruṣavidha puruṣavidhe puruṣavidhāni
Accusativepuruṣavidham puruṣavidhe puruṣavidhāni
Instrumentalpuruṣavidhena puruṣavidhābhyām puruṣavidhaiḥ
Dativepuruṣavidhāya puruṣavidhābhyām puruṣavidhebhyaḥ
Ablativepuruṣavidhāt puruṣavidhābhyām puruṣavidhebhyaḥ
Genitivepuruṣavidhasya puruṣavidhayoḥ puruṣavidhānām
Locativepuruṣavidhe puruṣavidhayoḥ puruṣavidheṣu

Compound puruṣavidha -

Adverb -puruṣavidham -puruṣavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria