Declension table of ?puruṣavara

Deva

MasculineSingularDualPlural
Nominativepuruṣavaraḥ puruṣavarau puruṣavarāḥ
Vocativepuruṣavara puruṣavarau puruṣavarāḥ
Accusativepuruṣavaram puruṣavarau puruṣavarān
Instrumentalpuruṣavareṇa puruṣavarābhyām puruṣavaraiḥ puruṣavarebhiḥ
Dativepuruṣavarāya puruṣavarābhyām puruṣavarebhyaḥ
Ablativepuruṣavarāt puruṣavarābhyām puruṣavarebhyaḥ
Genitivepuruṣavarasya puruṣavarayoḥ puruṣavarāṇām
Locativepuruṣavare puruṣavarayoḥ puruṣavareṣu

Compound puruṣavara -

Adverb -puruṣavaram -puruṣavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria