Declension table of ?puruṣavācā

Deva

FeminineSingularDualPlural
Nominativepuruṣavācā puruṣavāce puruṣavācāḥ
Vocativepuruṣavāce puruṣavāce puruṣavācāḥ
Accusativepuruṣavācām puruṣavāce puruṣavācāḥ
Instrumentalpuruṣavācayā puruṣavācābhyām puruṣavācābhiḥ
Dativepuruṣavācāyai puruṣavācābhyām puruṣavācābhyaḥ
Ablativepuruṣavācāyāḥ puruṣavācābhyām puruṣavācābhyaḥ
Genitivepuruṣavācāyāḥ puruṣavācayoḥ puruṣavācānām
Locativepuruṣavācāyām puruṣavācayoḥ puruṣavācāsu

Adverb -puruṣavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria