Declension table of ?puruṣavāc

Deva

NeuterSingularDualPlural
Nominativepuruṣavāk puruṣavācī puruṣavāñci
Vocativepuruṣavāk puruṣavācī puruṣavāñci
Accusativepuruṣavāñcam puruṣavācī puruṣavāñci
Instrumentalpuruṣavācā puruṣavāgbhyām puruṣavāgbhiḥ
Dativepuruṣavāce puruṣavāgbhyām puruṣavāgbhyaḥ
Ablativepuruṣavācaḥ puruṣavāgbhyām puruṣavāgbhyaḥ
Genitivepuruṣavācaḥ puruṣavācoḥ puruṣavācām
Locativepuruṣavāci puruṣavācoḥ puruṣavākṣu

Compound puruṣavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria