Declension table of ?puruṣasammitā

Deva

FeminineSingularDualPlural
Nominativepuruṣasammitā puruṣasammite puruṣasammitāḥ
Vocativepuruṣasammite puruṣasammite puruṣasammitāḥ
Accusativepuruṣasammitām puruṣasammite puruṣasammitāḥ
Instrumentalpuruṣasammitayā puruṣasammitābhyām puruṣasammitābhiḥ
Dativepuruṣasammitāyai puruṣasammitābhyām puruṣasammitābhyaḥ
Ablativepuruṣasammitāyāḥ puruṣasammitābhyām puruṣasammitābhyaḥ
Genitivepuruṣasammitāyāḥ puruṣasammitayoḥ puruṣasammitānām
Locativepuruṣasammitāyām puruṣasammitayoḥ puruṣasammitāsu

Adverb -puruṣasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria