Declension table of ?puruṣasāman

Deva

NeuterSingularDualPlural
Nominativepuruṣasāma puruṣasāmnī puruṣasāmāni
Vocativepuruṣasāman puruṣasāma puruṣasāmnī puruṣasāmāni
Accusativepuruṣasāma puruṣasāmnī puruṣasāmāni
Instrumentalpuruṣasāmnā puruṣasāmabhyām puruṣasāmabhiḥ
Dativepuruṣasāmne puruṣasāmabhyām puruṣasāmabhyaḥ
Ablativepuruṣasāmnaḥ puruṣasāmabhyām puruṣasāmabhyaḥ
Genitivepuruṣasāmnaḥ puruṣasāmnoḥ puruṣasāmnām
Locativepuruṣasāmni puruṣasāmani puruṣasāmnoḥ puruṣasāmasu

Compound puruṣasāma -

Adverb -puruṣasāma -puruṣasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria