Declension table of ?puruṣasaṃskāra

Deva

MasculineSingularDualPlural
Nominativepuruṣasaṃskāraḥ puruṣasaṃskārau puruṣasaṃskārāḥ
Vocativepuruṣasaṃskāra puruṣasaṃskārau puruṣasaṃskārāḥ
Accusativepuruṣasaṃskāram puruṣasaṃskārau puruṣasaṃskārān
Instrumentalpuruṣasaṃskāreṇa puruṣasaṃskārābhyām puruṣasaṃskāraiḥ puruṣasaṃskārebhiḥ
Dativepuruṣasaṃskārāya puruṣasaṃskārābhyām puruṣasaṃskārebhyaḥ
Ablativepuruṣasaṃskārāt puruṣasaṃskārābhyām puruṣasaṃskārebhyaḥ
Genitivepuruṣasaṃskārasya puruṣasaṃskārayoḥ puruṣasaṃskārāṇām
Locativepuruṣasaṃskāre puruṣasaṃskārayoḥ puruṣasaṃskāreṣu

Compound puruṣasaṃskāra -

Adverb -puruṣasaṃskāram -puruṣasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria