Declension table of ?puruṣarṣabha

Deva

MasculineSingularDualPlural
Nominativepuruṣarṣabhaḥ puruṣarṣabhau puruṣarṣabhāḥ
Vocativepuruṣarṣabha puruṣarṣabhau puruṣarṣabhāḥ
Accusativepuruṣarṣabham puruṣarṣabhau puruṣarṣabhān
Instrumentalpuruṣarṣabheṇa puruṣarṣabhābhyām puruṣarṣabhaiḥ puruṣarṣabhebhiḥ
Dativepuruṣarṣabhāya puruṣarṣabhābhyām puruṣarṣabhebhyaḥ
Ablativepuruṣarṣabhāt puruṣarṣabhābhyām puruṣarṣabhebhyaḥ
Genitivepuruṣarṣabhasya puruṣarṣabhayoḥ puruṣarṣabhāṇām
Locativepuruṣarṣabhe puruṣarṣabhayoḥ puruṣarṣabheṣu

Compound puruṣarṣabha -

Adverb -puruṣarṣabham -puruṣarṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria