Declension table of ?puruṣaprabhu

Deva

MasculineSingularDualPlural
Nominativepuruṣaprabhuḥ puruṣaprabhū puruṣaprabhavaḥ
Vocativepuruṣaprabho puruṣaprabhū puruṣaprabhavaḥ
Accusativepuruṣaprabhum puruṣaprabhū puruṣaprabhūn
Instrumentalpuruṣaprabhuṇā puruṣaprabhubhyām puruṣaprabhubhiḥ
Dativepuruṣaprabhave puruṣaprabhubhyām puruṣaprabhubhyaḥ
Ablativepuruṣaprabhoḥ puruṣaprabhubhyām puruṣaprabhubhyaḥ
Genitivepuruṣaprabhoḥ puruṣaprabhvoḥ puruṣaprabhūṇām
Locativepuruṣaprabhau puruṣaprabhvoḥ puruṣaprabhuṣu

Compound puruṣaprabhu -

Adverb -puruṣaprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria