Declension table of puruṣaparīkṣā

Deva

FeminineSingularDualPlural
Nominativepuruṣaparīkṣā puruṣaparīkṣe puruṣaparīkṣāḥ
Vocativepuruṣaparīkṣe puruṣaparīkṣe puruṣaparīkṣāḥ
Accusativepuruṣaparīkṣām puruṣaparīkṣe puruṣaparīkṣāḥ
Instrumentalpuruṣaparīkṣayā puruṣaparīkṣābhyām puruṣaparīkṣābhiḥ
Dativepuruṣaparīkṣāyai puruṣaparīkṣābhyām puruṣaparīkṣābhyaḥ
Ablativepuruṣaparīkṣāyāḥ puruṣaparīkṣābhyām puruṣaparīkṣābhyaḥ
Genitivepuruṣaparīkṣāyāḥ puruṣaparīkṣayoḥ puruṣaparīkṣāṇām
Locativepuruṣaparīkṣāyām puruṣaparīkṣayoḥ puruṣaparīkṣāsu

Adverb -puruṣaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria