Declension table of ?puruṣaniṣkrayaṇā

Deva

FeminineSingularDualPlural
Nominativepuruṣaniṣkrayaṇā puruṣaniṣkrayaṇe puruṣaniṣkrayaṇāḥ
Vocativepuruṣaniṣkrayaṇe puruṣaniṣkrayaṇe puruṣaniṣkrayaṇāḥ
Accusativepuruṣaniṣkrayaṇām puruṣaniṣkrayaṇe puruṣaniṣkrayaṇāḥ
Instrumentalpuruṣaniṣkrayaṇayā puruṣaniṣkrayaṇābhyām puruṣaniṣkrayaṇābhiḥ
Dativepuruṣaniṣkrayaṇāyai puruṣaniṣkrayaṇābhyām puruṣaniṣkrayaṇābhyaḥ
Ablativepuruṣaniṣkrayaṇāyāḥ puruṣaniṣkrayaṇābhyām puruṣaniṣkrayaṇābhyaḥ
Genitivepuruṣaniṣkrayaṇāyāḥ puruṣaniṣkrayaṇayoḥ puruṣaniṣkrayaṇānām
Locativepuruṣaniṣkrayaṇāyām puruṣaniṣkrayaṇayoḥ puruṣaniṣkrayaṇāsu

Adverb -puruṣaniṣkrayaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria