Declension table of ?puruṣamṛga

Deva

MasculineSingularDualPlural
Nominativepuruṣamṛgaḥ puruṣamṛgau puruṣamṛgāḥ
Vocativepuruṣamṛga puruṣamṛgau puruṣamṛgāḥ
Accusativepuruṣamṛgam puruṣamṛgau puruṣamṛgān
Instrumentalpuruṣamṛgeṇa puruṣamṛgābhyām puruṣamṛgaiḥ puruṣamṛgebhiḥ
Dativepuruṣamṛgāya puruṣamṛgābhyām puruṣamṛgebhyaḥ
Ablativepuruṣamṛgāt puruṣamṛgābhyām puruṣamṛgebhyaḥ
Genitivepuruṣamṛgasya puruṣamṛgayoḥ puruṣamṛgāṇām
Locativepuruṣamṛge puruṣamṛgayoḥ puruṣamṛgeṣu

Compound puruṣamṛga -

Adverb -puruṣamṛgam -puruṣamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria