Declension table of ?puruṣakesarin

Deva

MasculineSingularDualPlural
Nominativepuruṣakesarī puruṣakesariṇau puruṣakesariṇaḥ
Vocativepuruṣakesarin puruṣakesariṇau puruṣakesariṇaḥ
Accusativepuruṣakesariṇam puruṣakesariṇau puruṣakesariṇaḥ
Instrumentalpuruṣakesariṇā puruṣakesaribhyām puruṣakesaribhiḥ
Dativepuruṣakesariṇe puruṣakesaribhyām puruṣakesaribhyaḥ
Ablativepuruṣakesariṇaḥ puruṣakesaribhyām puruṣakesaribhyaḥ
Genitivepuruṣakesariṇaḥ puruṣakesariṇoḥ puruṣakesariṇām
Locativepuruṣakesariṇi puruṣakesariṇoḥ puruṣakesariṣu

Compound puruṣakesari -

Adverb -puruṣakesari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria