Declension table of ?puruṣakāraphala

Deva

NeuterSingularDualPlural
Nominativepuruṣakāraphalam puruṣakāraphale puruṣakāraphalāni
Vocativepuruṣakāraphala puruṣakāraphale puruṣakāraphalāni
Accusativepuruṣakāraphalam puruṣakāraphale puruṣakāraphalāni
Instrumentalpuruṣakāraphalena puruṣakāraphalābhyām puruṣakāraphalaiḥ
Dativepuruṣakāraphalāya puruṣakāraphalābhyām puruṣakāraphalebhyaḥ
Ablativepuruṣakāraphalāt puruṣakāraphalābhyām puruṣakāraphalebhyaḥ
Genitivepuruṣakāraphalasya puruṣakāraphalayoḥ puruṣakāraphalānām
Locativepuruṣakāraphale puruṣakāraphalayoḥ puruṣakāraphaleṣu

Compound puruṣakāraphala -

Adverb -puruṣakāraphalam -puruṣakāraphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria