Declension table of ?puruṣajīvanī

Deva

FeminineSingularDualPlural
Nominativepuruṣajīvanī puruṣajīvanyau puruṣajīvanyaḥ
Vocativepuruṣajīvani puruṣajīvanyau puruṣajīvanyaḥ
Accusativepuruṣajīvanīm puruṣajīvanyau puruṣajīvanīḥ
Instrumentalpuruṣajīvanyā puruṣajīvanībhyām puruṣajīvanībhiḥ
Dativepuruṣajīvanyai puruṣajīvanībhyām puruṣajīvanībhyaḥ
Ablativepuruṣajīvanyāḥ puruṣajīvanībhyām puruṣajīvanībhyaḥ
Genitivepuruṣajīvanyāḥ puruṣajīvanyoḥ puruṣajīvanīnām
Locativepuruṣajīvanyām puruṣajīvanyoḥ puruṣajīvanīṣu

Compound puruṣajīvani - puruṣajīvanī -

Adverb -puruṣajīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria