Declension table of ?puruṣadviṣ

Deva

MasculineSingularDualPlural
Nominativepuruṣadviṭ puruṣadviṣau puruṣadviṣaḥ
Vocativepuruṣadviṭ puruṣadviṣau puruṣadviṣaḥ
Accusativepuruṣadviṣam puruṣadviṣau puruṣadviṣaḥ
Instrumentalpuruṣadviṣā puruṣadviḍbhyām puruṣadviḍbhiḥ
Dativepuruṣadviṣe puruṣadviḍbhyām puruṣadviḍbhyaḥ
Ablativepuruṣadviṣaḥ puruṣadviḍbhyām puruṣadviḍbhyaḥ
Genitivepuruṣadviṣaḥ puruṣadviṣoḥ puruṣadviṣām
Locativepuruṣadviṣi puruṣadviṣoḥ puruṣadviṭsu

Compound puruṣadviṭ -

Adverb -puruṣadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria