Declension table of ?puruṣadveṣiṇī

Deva

FeminineSingularDualPlural
Nominativepuruṣadveṣiṇī puruṣadveṣiṇyau puruṣadveṣiṇyaḥ
Vocativepuruṣadveṣiṇi puruṣadveṣiṇyau puruṣadveṣiṇyaḥ
Accusativepuruṣadveṣiṇīm puruṣadveṣiṇyau puruṣadveṣiṇīḥ
Instrumentalpuruṣadveṣiṇyā puruṣadveṣiṇībhyām puruṣadveṣiṇībhiḥ
Dativepuruṣadveṣiṇyai puruṣadveṣiṇībhyām puruṣadveṣiṇībhyaḥ
Ablativepuruṣadveṣiṇyāḥ puruṣadveṣiṇībhyām puruṣadveṣiṇībhyaḥ
Genitivepuruṣadveṣiṇyāḥ puruṣadveṣiṇyoḥ puruṣadveṣiṇīnām
Locativepuruṣadveṣiṇyām puruṣadveṣiṇyoḥ puruṣadveṣiṇīṣu

Compound puruṣadveṣiṇi - puruṣadveṣiṇī -

Adverb -puruṣadveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria