Declension table of ?puruṣadvayasa

Deva

NeuterSingularDualPlural
Nominativepuruṣadvayasam puruṣadvayase puruṣadvayasāni
Vocativepuruṣadvayasa puruṣadvayase puruṣadvayasāni
Accusativepuruṣadvayasam puruṣadvayase puruṣadvayasāni
Instrumentalpuruṣadvayasena puruṣadvayasābhyām puruṣadvayasaiḥ
Dativepuruṣadvayasāya puruṣadvayasābhyām puruṣadvayasebhyaḥ
Ablativepuruṣadvayasāt puruṣadvayasābhyām puruṣadvayasebhyaḥ
Genitivepuruṣadvayasasya puruṣadvayasayoḥ puruṣadvayasānām
Locativepuruṣadvayase puruṣadvayasayoḥ puruṣadvayaseṣu

Compound puruṣadvayasa -

Adverb -puruṣadvayasam -puruṣadvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria